Singular | Dual | Plural | |
Nominative |
गवायुः
gavāyuḥ |
गवायुषी
gavāyuṣī |
गवायूंषि
gavāyūṁṣi |
Vocative |
गवायुः
gavāyuḥ |
गवायुषी
gavāyuṣī |
गवायूंषि
gavāyūṁṣi |
Accusative |
गवायुः
gavāyuḥ |
गवायुषी
gavāyuṣī |
गवायूंषि
gavāyūṁṣi |
Instrumental |
गवायुषा
gavāyuṣā |
गवायुर्भ्याम्
gavāyurbhyām |
गवायुर्भिः
gavāyurbhiḥ |
Dative |
गवायुषे
gavāyuṣe |
गवायुर्भ्याम्
gavāyurbhyām |
गवायुर्भ्यः
gavāyurbhyaḥ |
Ablative |
गवायुषः
gavāyuṣaḥ |
गवायुर्भ्याम्
gavāyurbhyām |
गवायुर्भ्यः
gavāyurbhyaḥ |
Genitive |
गवायुषः
gavāyuṣaḥ |
गवायुषोः
gavāyuṣoḥ |
गवायुषाम्
gavāyuṣām |
Locative |
गवायुषि
gavāyuṣi |
गवायुषोः
gavāyuṣoḥ |
गवायुःषु
gavāyuḥṣu गवायुष्षु gavāyuṣṣu |