Singular | Dual | Plural | |
Nominativo |
गवायुः
gavāyuḥ |
गवायुषी
gavāyuṣī |
गवायूंषि
gavāyūṁṣi |
Vocativo |
गवायुः
gavāyuḥ |
गवायुषी
gavāyuṣī |
गवायूंषि
gavāyūṁṣi |
Acusativo |
गवायुः
gavāyuḥ |
गवायुषी
gavāyuṣī |
गवायूंषि
gavāyūṁṣi |
Instrumental |
गवायुषा
gavāyuṣā |
गवायुर्भ्याम्
gavāyurbhyām |
गवायुर्भिः
gavāyurbhiḥ |
Dativo |
गवायुषे
gavāyuṣe |
गवायुर्भ्याम्
gavāyurbhyām |
गवायुर्भ्यः
gavāyurbhyaḥ |
Ablativo |
गवायुषः
gavāyuṣaḥ |
गवायुर्भ्याम्
gavāyurbhyām |
गवायुर्भ्यः
gavāyurbhyaḥ |
Genitivo |
गवायुषः
gavāyuṣaḥ |
गवायुषोः
gavāyuṣoḥ |
गवायुषाम्
gavāyuṣām |
Locativo |
गवायुषि
gavāyuṣi |
गवायुषोः
gavāyuṣoḥ |
गवायुःषु
gavāyuḥṣu गवायुष्षु gavāyuṣṣu |