Sanskrit tools

Sanskrit declension


Declension of गवाशन gavāśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवाशनः gavāśanaḥ
गवाशनौ gavāśanau
गवाशनाः gavāśanāḥ
Vocative गवाशन gavāśana
गवाशनौ gavāśanau
गवाशनाः gavāśanāḥ
Accusative गवाशनम् gavāśanam
गवाशनौ gavāśanau
गवाशनान् gavāśanān
Instrumental गवाशनेन gavāśanena
गवाशनाभ्याम् gavāśanābhyām
गवाशनैः gavāśanaiḥ
Dative गवाशनाय gavāśanāya
गवाशनाभ्याम् gavāśanābhyām
गवाशनेभ्यः gavāśanebhyaḥ
Ablative गवाशनात् gavāśanāt
गवाशनाभ्याम् gavāśanābhyām
गवाशनेभ्यः gavāśanebhyaḥ
Genitive गवाशनस्य gavāśanasya
गवाशनयोः gavāśanayoḥ
गवाशनानाम् gavāśanānām
Locative गवाशने gavāśane
गवाशनयोः gavāśanayoḥ
गवाशनेषु gavāśaneṣu