Singular | Dual | Plural | |
Nominativo |
गवाशनः
gavāśanaḥ |
गवाशनौ
gavāśanau |
गवाशनाः
gavāśanāḥ |
Vocativo |
गवाशन
gavāśana |
गवाशनौ
gavāśanau |
गवाशनाः
gavāśanāḥ |
Acusativo |
गवाशनम्
gavāśanam |
गवाशनौ
gavāśanau |
गवाशनान्
gavāśanān |
Instrumental |
गवाशनेन
gavāśanena |
गवाशनाभ्याम्
gavāśanābhyām |
गवाशनैः
gavāśanaiḥ |
Dativo |
गवाशनाय
gavāśanāya |
गवाशनाभ्याम्
gavāśanābhyām |
गवाशनेभ्यः
gavāśanebhyaḥ |
Ablativo |
गवाशनात्
gavāśanāt |
गवाशनाभ्याम्
gavāśanābhyām |
गवाशनेभ्यः
gavāśanebhyaḥ |
Genitivo |
गवाशनस्य
gavāśanasya |
गवाशनयोः
gavāśanayoḥ |
गवाशनानाम्
gavāśanānām |
Locativo |
गवाशने
gavāśane |
गवाशनयोः
gavāśanayoḥ |
गवाशनेषु
gavāśaneṣu |