Sanskrit tools

Sanskrit declension


Declension of गवालूक gavālūka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवालूकः gavālūkaḥ
गवालूकौ gavālūkau
गवालूकाः gavālūkāḥ
Vocative गवालूक gavālūka
गवालूकौ gavālūkau
गवालूकाः gavālūkāḥ
Accusative गवालूकम् gavālūkam
गवालूकौ gavālūkau
गवालूकान् gavālūkān
Instrumental गवालूकेन gavālūkena
गवालूकाभ्याम् gavālūkābhyām
गवालूकैः gavālūkaiḥ
Dative गवालूकाय gavālūkāya
गवालूकाभ्याम् gavālūkābhyām
गवालूकेभ्यः gavālūkebhyaḥ
Ablative गवालूकात् gavālūkāt
गवालूकाभ्याम् gavālūkābhyām
गवालूकेभ्यः gavālūkebhyaḥ
Genitive गवालूकस्य gavālūkasya
गवालूकयोः gavālūkayoḥ
गवालूकानाम् gavālūkānām
Locative गवालूके gavālūke
गवालूकयोः gavālūkayoḥ
गवालूकेषु gavālūkeṣu