Singular | Dual | Plural | |
Nominativo |
गवालूकः
gavālūkaḥ |
गवालूकौ
gavālūkau |
गवालूकाः
gavālūkāḥ |
Vocativo |
गवालूक
gavālūka |
गवालूकौ
gavālūkau |
गवालूकाः
gavālūkāḥ |
Acusativo |
गवालूकम्
gavālūkam |
गवालूकौ
gavālūkau |
गवालूकान्
gavālūkān |
Instrumental |
गवालूकेन
gavālūkena |
गवालूकाभ्याम्
gavālūkābhyām |
गवालूकैः
gavālūkaiḥ |
Dativo |
गवालूकाय
gavālūkāya |
गवालूकाभ्याम्
gavālūkābhyām |
गवालूकेभ्यः
gavālūkebhyaḥ |
Ablativo |
गवालूकात्
gavālūkāt |
गवालूकाभ्याम्
gavālūkābhyām |
गवालूकेभ्यः
gavālūkebhyaḥ |
Genitivo |
गवालूकस्य
gavālūkasya |
गवालूकयोः
gavālūkayoḥ |
गवालूकानाम्
gavālūkānām |
Locativo |
गवालूके
gavālūke |
गवालूकयोः
gavālūkayoḥ |
गवालूकेषु
gavālūkeṣu |