Sanskrit tools

Sanskrit declension


Declension of गविजात gavijāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गविजातः gavijātaḥ
गविजातौ gavijātau
गविजाताः gavijātāḥ
Vocative गविजात gavijāta
गविजातौ gavijātau
गविजाताः gavijātāḥ
Accusative गविजातम् gavijātam
गविजातौ gavijātau
गविजातान् gavijātān
Instrumental गविजातेन gavijātena
गविजाताभ्याम् gavijātābhyām
गविजातैः gavijātaiḥ
Dative गविजाताय gavijātāya
गविजाताभ्याम् gavijātābhyām
गविजातेभ्यः gavijātebhyaḥ
Ablative गविजातात् gavijātāt
गविजाताभ्याम् gavijātābhyām
गविजातेभ्यः gavijātebhyaḥ
Genitive गविजातस्य gavijātasya
गविजातयोः gavijātayoḥ
गविजातानाम् gavijātānām
Locative गविजाते gavijāte
गविजातयोः gavijātayoḥ
गविजातेषु gavijāteṣu