Singular | Dual | Plural | |
Nominativo |
गविजातः
gavijātaḥ |
गविजातौ
gavijātau |
गविजाताः
gavijātāḥ |
Vocativo |
गविजात
gavijāta |
गविजातौ
gavijātau |
गविजाताः
gavijātāḥ |
Acusativo |
गविजातम्
gavijātam |
गविजातौ
gavijātau |
गविजातान्
gavijātān |
Instrumental |
गविजातेन
gavijātena |
गविजाताभ्याम्
gavijātābhyām |
गविजातैः
gavijātaiḥ |
Dativo |
गविजाताय
gavijātāya |
गविजाताभ्याम्
gavijātābhyām |
गविजातेभ्यः
gavijātebhyaḥ |
Ablativo |
गविजातात्
gavijātāt |
गविजाताभ्याम्
gavijātābhyām |
गविजातेभ्यः
gavijātebhyaḥ |
Genitivo |
गविजातस्य
gavijātasya |
गविजातयोः
gavijātayoḥ |
गविजातानाम्
gavijātānām |
Locativo |
गविजाते
gavijāte |
गविजातयोः
gavijātayoḥ |
गविजातेषु
gavijāteṣu |