Sanskrit tools

Sanskrit declension


Declension of गव्यती gavyatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गव्यती gavyatī
गव्यत्यौ gavyatyau
गव्यत्यः gavyatyaḥ
Vocative गव्यति gavyati
गव्यत्यौ gavyatyau
गव्यत्यः gavyatyaḥ
Accusative गव्यतीम् gavyatīm
गव्यत्यौ gavyatyau
गव्यतीः gavyatīḥ
Instrumental गव्यत्या gavyatyā
गव्यतीभ्याम् gavyatībhyām
गव्यतीभिः gavyatībhiḥ
Dative गव्यत्यै gavyatyai
गव्यतीभ्याम् gavyatībhyām
गव्यतीभ्यः gavyatībhyaḥ
Ablative गव्यत्याः gavyatyāḥ
गव्यतीभ्याम् gavyatībhyām
गव्यतीभ्यः gavyatībhyaḥ
Genitive गव्यत्याः gavyatyāḥ
गव्यत्योः gavyatyoḥ
गव्यतीनाम् gavyatīnām
Locative गव्यत्याम् gavyatyām
गव्यत्योः gavyatyoḥ
गव्यतीषु gavyatīṣu