| Singular | Dual | Plural |
Nominative |
गवीधुकः
gavīdhukaḥ
|
गवीधुकौ
gavīdhukau
|
गवीधुकाः
gavīdhukāḥ
|
Vocative |
गवीधुक
gavīdhuka
|
गवीधुकौ
gavīdhukau
|
गवीधुकाः
gavīdhukāḥ
|
Accusative |
गवीधुकम्
gavīdhukam
|
गवीधुकौ
gavīdhukau
|
गवीधुकान्
gavīdhukān
|
Instrumental |
गवीधुकेन
gavīdhukena
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकैः
gavīdhukaiḥ
|
Dative |
गवीधुकाय
gavīdhukāya
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकेभ्यः
gavīdhukebhyaḥ
|
Ablative |
गवीधुकात्
gavīdhukāt
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकेभ्यः
gavīdhukebhyaḥ
|
Genitive |
गवीधुकस्य
gavīdhukasya
|
गवीधुकयोः
gavīdhukayoḥ
|
गवीधुकानाम्
gavīdhukānām
|
Locative |
गवीधुके
gavīdhuke
|
गवीधुकयोः
gavīdhukayoḥ
|
गवीधुकेषु
gavīdhukeṣu
|