| Singular | Dual | Plural |
Nominativo |
गवीधुकः
gavīdhukaḥ
|
गवीधुकौ
gavīdhukau
|
गवीधुकाः
gavīdhukāḥ
|
Vocativo |
गवीधुक
gavīdhuka
|
गवीधुकौ
gavīdhukau
|
गवीधुकाः
gavīdhukāḥ
|
Acusativo |
गवीधुकम्
gavīdhukam
|
गवीधुकौ
gavīdhukau
|
गवीधुकान्
gavīdhukān
|
Instrumental |
गवीधुकेन
gavīdhukena
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकैः
gavīdhukaiḥ
|
Dativo |
गवीधुकाय
gavīdhukāya
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकेभ्यः
gavīdhukebhyaḥ
|
Ablativo |
गवीधुकात्
gavīdhukāt
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकेभ्यः
gavīdhukebhyaḥ
|
Genitivo |
गवीधुकस्य
gavīdhukasya
|
गवीधुकयोः
gavīdhukayoḥ
|
गवीधुकानाम्
gavīdhukānām
|
Locativo |
गवीधुके
gavīdhuke
|
गवीधुकयोः
gavīdhukayoḥ
|
गवीधुकेषु
gavīdhukeṣu
|