Sanskrit tools

Sanskrit declension


Declension of गवीधुका gavīdhukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गवीधुका gavīdhukā
गवीधुके gavīdhuke
गवीधुकाः gavīdhukāḥ
Vocative गवीधुके gavīdhuke
गवीधुके gavīdhuke
गवीधुकाः gavīdhukāḥ
Accusative गवीधुकाम् gavīdhukām
गवीधुके gavīdhuke
गवीधुकाः gavīdhukāḥ
Instrumental गवीधुकया gavīdhukayā
गवीधुकाभ्याम् gavīdhukābhyām
गवीधुकाभिः gavīdhukābhiḥ
Dative गवीधुकायै gavīdhukāyai
गवीधुकाभ्याम् gavīdhukābhyām
गवीधुकाभ्यः gavīdhukābhyaḥ
Ablative गवीधुकायाः gavīdhukāyāḥ
गवीधुकाभ्याम् gavīdhukābhyām
गवीधुकाभ्यः gavīdhukābhyaḥ
Genitive गवीधुकायाः gavīdhukāyāḥ
गवीधुकयोः gavīdhukayoḥ
गवीधुकानाम् gavīdhukānām
Locative गवीधुकायाम् gavīdhukāyām
गवीधुकयोः gavīdhukayoḥ
गवीधुकासु gavīdhukāsu