| Singular | Dual | Plural |
Nominative |
गवीधुका
gavīdhukā
|
गवीधुके
gavīdhuke
|
गवीधुकाः
gavīdhukāḥ
|
Vocative |
गवीधुके
gavīdhuke
|
गवीधुके
gavīdhuke
|
गवीधुकाः
gavīdhukāḥ
|
Accusative |
गवीधुकाम्
gavīdhukām
|
गवीधुके
gavīdhuke
|
गवीधुकाः
gavīdhukāḥ
|
Instrumental |
गवीधुकया
gavīdhukayā
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकाभिः
gavīdhukābhiḥ
|
Dative |
गवीधुकायै
gavīdhukāyai
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकाभ्यः
gavīdhukābhyaḥ
|
Ablative |
गवीधुकायाः
gavīdhukāyāḥ
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकाभ्यः
gavīdhukābhyaḥ
|
Genitive |
गवीधुकायाः
gavīdhukāyāḥ
|
गवीधुकयोः
gavīdhukayoḥ
|
गवीधुकानाम्
gavīdhukānām
|
Locative |
गवीधुकायाम्
gavīdhukāyām
|
गवीधुकयोः
gavīdhukayoḥ
|
गवीधुकासु
gavīdhukāsu
|