| Singular | Dual | Plural |
Nominativo |
गवीधुका
gavīdhukā
|
गवीधुके
gavīdhuke
|
गवीधुकाः
gavīdhukāḥ
|
Vocativo |
गवीधुके
gavīdhuke
|
गवीधुके
gavīdhuke
|
गवीधुकाः
gavīdhukāḥ
|
Acusativo |
गवीधुकाम्
gavīdhukām
|
गवीधुके
gavīdhuke
|
गवीधुकाः
gavīdhukāḥ
|
Instrumental |
गवीधुकया
gavīdhukayā
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकाभिः
gavīdhukābhiḥ
|
Dativo |
गवीधुकायै
gavīdhukāyai
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकाभ्यः
gavīdhukābhyaḥ
|
Ablativo |
गवीधुकायाः
gavīdhukāyāḥ
|
गवीधुकाभ्याम्
gavīdhukābhyām
|
गवीधुकाभ्यः
gavīdhukābhyaḥ
|
Genitivo |
गवीधुकायाः
gavīdhukāyāḥ
|
गवीधुकयोः
gavīdhukayoḥ
|
गवीधुकानाम्
gavīdhukānām
|
Locativo |
गवीधुकायाम्
gavīdhukāyām
|
गवीधुकयोः
gavīdhukayoḥ
|
गवीधुकासु
gavīdhukāsu
|