Sanskrit tools

Sanskrit declension


Declension of गहनत्व gahanatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गहनत्वम् gahanatvam
गहनत्वे gahanatve
गहनत्वानि gahanatvāni
Vocative गहनत्व gahanatva
गहनत्वे gahanatve
गहनत्वानि gahanatvāni
Accusative गहनत्वम् gahanatvam
गहनत्वे gahanatve
गहनत्वानि gahanatvāni
Instrumental गहनत्वेन gahanatvena
गहनत्वाभ्याम् gahanatvābhyām
गहनत्वैः gahanatvaiḥ
Dative गहनत्वाय gahanatvāya
गहनत्वाभ्याम् gahanatvābhyām
गहनत्वेभ्यः gahanatvebhyaḥ
Ablative गहनत्वात् gahanatvāt
गहनत्वाभ्याम् gahanatvābhyām
गहनत्वेभ्यः gahanatvebhyaḥ
Genitive गहनत्वस्य gahanatvasya
गहनत्वयोः gahanatvayoḥ
गहनत्वानाम् gahanatvānām
Locative गहनत्वे gahanatve
गहनत्वयोः gahanatvayoḥ
गहनत्वेषु gahanatveṣu