| Singular | Dual | Plural |
Nominativo |
गहनत्वम्
gahanatvam
|
गहनत्वे
gahanatve
|
गहनत्वानि
gahanatvāni
|
Vocativo |
गहनत्व
gahanatva
|
गहनत्वे
gahanatve
|
गहनत्वानि
gahanatvāni
|
Acusativo |
गहनत्वम्
gahanatvam
|
गहनत्वे
gahanatve
|
गहनत्वानि
gahanatvāni
|
Instrumental |
गहनत्वेन
gahanatvena
|
गहनत्वाभ्याम्
gahanatvābhyām
|
गहनत्वैः
gahanatvaiḥ
|
Dativo |
गहनत्वाय
gahanatvāya
|
गहनत्वाभ्याम्
gahanatvābhyām
|
गहनत्वेभ्यः
gahanatvebhyaḥ
|
Ablativo |
गहनत्वात्
gahanatvāt
|
गहनत्वाभ्याम्
gahanatvābhyām
|
गहनत्वेभ्यः
gahanatvebhyaḥ
|
Genitivo |
गहनत्वस्य
gahanatvasya
|
गहनत्वयोः
gahanatvayoḥ
|
गहनत्वानाम्
gahanatvānām
|
Locativo |
गहनत्वे
gahanatve
|
गहनत्वयोः
gahanatvayoḥ
|
गहनत्वेषु
gahanatveṣu
|