Sanskrit tools

Sanskrit declension


Declension of गहनवत् gahanavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गहनवत् gahanavat
गहनवती gahanavatī
गहनवन्ति gahanavanti
Vocative गहनवत् gahanavat
गहनवती gahanavatī
गहनवन्ति gahanavanti
Accusative गहनवत् gahanavat
गहनवती gahanavatī
गहनवन्ति gahanavanti
Instrumental गहनवता gahanavatā
गहनवद्भ्याम् gahanavadbhyām
गहनवद्भिः gahanavadbhiḥ
Dative गहनवते gahanavate
गहनवद्भ्याम् gahanavadbhyām
गहनवद्भ्यः gahanavadbhyaḥ
Ablative गहनवतः gahanavataḥ
गहनवद्भ्याम् gahanavadbhyām
गहनवद्भ्यः gahanavadbhyaḥ
Genitive गहनवतः gahanavataḥ
गहनवतोः gahanavatoḥ
गहनवताम् gahanavatām
Locative गहनवति gahanavati
गहनवतोः gahanavatoḥ
गहनवत्सु gahanavatsu