Singular | Dual | Plural | |
Nominativo |
गहनवत्
gahanavat |
गहनवती
gahanavatī |
गहनवन्ति
gahanavanti |
Vocativo |
गहनवत्
gahanavat |
गहनवती
gahanavatī |
गहनवन्ति
gahanavanti |
Acusativo |
गहनवत्
gahanavat |
गहनवती
gahanavatī |
गहनवन्ति
gahanavanti |
Instrumental |
गहनवता
gahanavatā |
गहनवद्भ्याम्
gahanavadbhyām |
गहनवद्भिः
gahanavadbhiḥ |
Dativo |
गहनवते
gahanavate |
गहनवद्भ्याम्
gahanavadbhyām |
गहनवद्भ्यः
gahanavadbhyaḥ |
Ablativo |
गहनवतः
gahanavataḥ |
गहनवद्भ्याम्
gahanavadbhyām |
गहनवद्भ्यः
gahanavadbhyaḥ |
Genitivo |
गहनवतः
gahanavataḥ |
गहनवतोः
gahanavatoḥ |
गहनवताम्
gahanavatām |
Locativo |
गहनवति
gahanavati |
गहनवतोः
gahanavatoḥ |
गहनवत्सु
gahanavatsu |