Sanskrit tools

Sanskrit declension


Declension of गह्वरीभूता gahvarībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गह्वरीभूता gahvarībhūtā
गह्वरीभूते gahvarībhūte
गह्वरीभूताः gahvarībhūtāḥ
Vocative गह्वरीभूते gahvarībhūte
गह्वरीभूते gahvarībhūte
गह्वरीभूताः gahvarībhūtāḥ
Accusative गह्वरीभूताम् gahvarībhūtām
गह्वरीभूते gahvarībhūte
गह्वरीभूताः gahvarībhūtāḥ
Instrumental गह्वरीभूतया gahvarībhūtayā
गह्वरीभूताभ्याम् gahvarībhūtābhyām
गह्वरीभूताभिः gahvarībhūtābhiḥ
Dative गह्वरीभूतायै gahvarībhūtāyai
गह्वरीभूताभ्याम् gahvarībhūtābhyām
गह्वरीभूताभ्यः gahvarībhūtābhyaḥ
Ablative गह्वरीभूतायाः gahvarībhūtāyāḥ
गह्वरीभूताभ्याम् gahvarībhūtābhyām
गह्वरीभूताभ्यः gahvarībhūtābhyaḥ
Genitive गह्वरीभूतायाः gahvarībhūtāyāḥ
गह्वरीभूतयोः gahvarībhūtayoḥ
गह्वरीभूतानाम् gahvarībhūtānām
Locative गह्वरीभूतायाम् gahvarībhūtāyām
गह्वरीभूतयोः gahvarībhūtayoḥ
गह्वरीभूतासु gahvarībhūtāsu