| Singular | Dual | Plural |
Nominative |
गह्वरीभूता
gahvarībhūtā
|
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूताः
gahvarībhūtāḥ
|
Vocative |
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूताः
gahvarībhūtāḥ
|
Accusative |
गह्वरीभूताम्
gahvarībhūtām
|
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूताः
gahvarībhūtāḥ
|
Instrumental |
गह्वरीभूतया
gahvarībhūtayā
|
गह्वरीभूताभ्याम्
gahvarībhūtābhyām
|
गह्वरीभूताभिः
gahvarībhūtābhiḥ
|
Dative |
गह्वरीभूतायै
gahvarībhūtāyai
|
गह्वरीभूताभ्याम्
gahvarībhūtābhyām
|
गह्वरीभूताभ्यः
gahvarībhūtābhyaḥ
|
Ablative |
गह्वरीभूतायाः
gahvarībhūtāyāḥ
|
गह्वरीभूताभ्याम्
gahvarībhūtābhyām
|
गह्वरीभूताभ्यः
gahvarībhūtābhyaḥ
|
Genitive |
गह्वरीभूतायाः
gahvarībhūtāyāḥ
|
गह्वरीभूतयोः
gahvarībhūtayoḥ
|
गह्वरीभूतानाम्
gahvarībhūtānām
|
Locative |
गह्वरीभूतायाम्
gahvarībhūtāyām
|
गह्वरीभूतयोः
gahvarībhūtayoḥ
|
गह्वरीभूतासु
gahvarībhūtāsu
|