| Singular | Dual | Plural |
Nominativo |
गह्वरीभूता
gahvarībhūtā
|
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूताः
gahvarībhūtāḥ
|
Vocativo |
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूताः
gahvarībhūtāḥ
|
Acusativo |
गह्वरीभूताम्
gahvarībhūtām
|
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूताः
gahvarībhūtāḥ
|
Instrumental |
गह्वरीभूतया
gahvarībhūtayā
|
गह्वरीभूताभ्याम्
gahvarībhūtābhyām
|
गह्वरीभूताभिः
gahvarībhūtābhiḥ
|
Dativo |
गह्वरीभूतायै
gahvarībhūtāyai
|
गह्वरीभूताभ्याम्
gahvarībhūtābhyām
|
गह्वरीभूताभ्यः
gahvarībhūtābhyaḥ
|
Ablativo |
गह्वरीभूतायाः
gahvarībhūtāyāḥ
|
गह्वरीभूताभ्याम्
gahvarībhūtābhyām
|
गह्वरीभूताभ्यः
gahvarībhūtābhyaḥ
|
Genitivo |
गह्वरीभूतायाः
gahvarībhūtāyāḥ
|
गह्वरीभूतयोः
gahvarībhūtayoḥ
|
गह्वरीभूतानाम्
gahvarībhūtānām
|
Locativo |
गह्वरीभूतायाम्
gahvarībhūtāyām
|
गह्वरीभूतयोः
gahvarībhūtayoḥ
|
गह्वरीभूतासु
gahvarībhūtāsu
|