Sanskrit tools

Sanskrit declension


Declension of गह्वरेष्ठ gahvareṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गह्वरेष्ठः gahvareṣṭhaḥ
गह्वरेष्ठौ gahvareṣṭhau
गह्वरेष्ठाः gahvareṣṭhāḥ
Vocative गह्वरेष्ठ gahvareṣṭha
गह्वरेष्ठौ gahvareṣṭhau
गह्वरेष्ठाः gahvareṣṭhāḥ
Accusative गह्वरेष्ठम् gahvareṣṭham
गह्वरेष्ठौ gahvareṣṭhau
गह्वरेष्ठान् gahvareṣṭhān
Instrumental गह्वरेष्ठेन gahvareṣṭhena
गह्वरेष्ठाभ्याम् gahvareṣṭhābhyām
गह्वरेष्ठैः gahvareṣṭhaiḥ
Dative गह्वरेष्ठाय gahvareṣṭhāya
गह्वरेष्ठाभ्याम् gahvareṣṭhābhyām
गह्वरेष्ठेभ्यः gahvareṣṭhebhyaḥ
Ablative गह्वरेष्ठात् gahvareṣṭhāt
गह्वरेष्ठाभ्याम् gahvareṣṭhābhyām
गह्वरेष्ठेभ्यः gahvareṣṭhebhyaḥ
Genitive गह्वरेष्ठस्य gahvareṣṭhasya
गह्वरेष्ठयोः gahvareṣṭhayoḥ
गह्वरेष्ठानाम् gahvareṣṭhānām
Locative गह्वरेष्ठे gahvareṣṭhe
गह्वरेष्ठयोः gahvareṣṭhayoḥ
गह्वरेष्ठेषु gahvareṣṭheṣu