| Singular | Dual | Plural |
Nominativo |
गह्वरेष्ठः
gahvareṣṭhaḥ
|
गह्वरेष्ठौ
gahvareṣṭhau
|
गह्वरेष्ठाः
gahvareṣṭhāḥ
|
Vocativo |
गह्वरेष्ठ
gahvareṣṭha
|
गह्वरेष्ठौ
gahvareṣṭhau
|
गह्वरेष्ठाः
gahvareṣṭhāḥ
|
Acusativo |
गह्वरेष्ठम्
gahvareṣṭham
|
गह्वरेष्ठौ
gahvareṣṭhau
|
गह्वरेष्ठान्
gahvareṣṭhān
|
Instrumental |
गह्वरेष्ठेन
gahvareṣṭhena
|
गह्वरेष्ठाभ्याम्
gahvareṣṭhābhyām
|
गह्वरेष्ठैः
gahvareṣṭhaiḥ
|
Dativo |
गह्वरेष्ठाय
gahvareṣṭhāya
|
गह्वरेष्ठाभ्याम्
gahvareṣṭhābhyām
|
गह्वरेष्ठेभ्यः
gahvareṣṭhebhyaḥ
|
Ablativo |
गह्वरेष्ठात्
gahvareṣṭhāt
|
गह्वरेष्ठाभ्याम्
gahvareṣṭhābhyām
|
गह्वरेष्ठेभ्यः
gahvareṣṭhebhyaḥ
|
Genitivo |
गह्वरेष्ठस्य
gahvareṣṭhasya
|
गह्वरेष्ठयोः
gahvareṣṭhayoḥ
|
गह्वरेष्ठानाम्
gahvareṣṭhānām
|
Locativo |
गह्वरेष्ठे
gahvareṣṭhe
|
गह्वरेष्ठयोः
gahvareṣṭhayoḥ
|
गह्वरेष्ठेषु
gahvareṣṭheṣu
|