Sanskrit tools

Sanskrit declension


Declension of गातुमत् gātumat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गातुमान् gātumān
गातुमन्तौ gātumantau
गातुमन्तः gātumantaḥ
Vocative गातुमन् gātuman
गातुमन्तौ gātumantau
गातुमन्तः gātumantaḥ
Accusative गातुमन्तम् gātumantam
गातुमन्तौ gātumantau
गातुमतः gātumataḥ
Instrumental गातुमता gātumatā
गातुमद्भ्याम् gātumadbhyām
गातुमद्भिः gātumadbhiḥ
Dative गातुमते gātumate
गातुमद्भ्याम् gātumadbhyām
गातुमद्भ्यः gātumadbhyaḥ
Ablative गातुमतः gātumataḥ
गातुमद्भ्याम् gātumadbhyām
गातुमद्भ्यः gātumadbhyaḥ
Genitive गातुमतः gātumataḥ
गातुमतोः gātumatoḥ
गातुमताम् gātumatām
Locative गातुमति gātumati
गातुमतोः gātumatoḥ
गातुमत्सु gātumatsu