Singular | Dual | Plural | |
Nominativo |
गातुमान्
gātumān |
गातुमन्तौ
gātumantau |
गातुमन्तः
gātumantaḥ |
Vocativo |
गातुमन्
gātuman |
गातुमन्तौ
gātumantau |
गातुमन्तः
gātumantaḥ |
Acusativo |
गातुमन्तम्
gātumantam |
गातुमन्तौ
gātumantau |
गातुमतः
gātumataḥ |
Instrumental |
गातुमता
gātumatā |
गातुमद्भ्याम्
gātumadbhyām |
गातुमद्भिः
gātumadbhiḥ |
Dativo |
गातुमते
gātumate |
गातुमद्भ्याम्
gātumadbhyām |
गातुमद्भ्यः
gātumadbhyaḥ |
Ablativo |
गातुमतः
gātumataḥ |
गातुमद्भ्याम्
gātumadbhyām |
गातुमद्भ्यः
gātumadbhyaḥ |
Genitivo |
गातुमतः
gātumataḥ |
गातुमतोः
gātumatoḥ |
गातुमताम्
gātumatām |
Locativo |
गातुमति
gātumati |
गातुमतोः
gātumatoḥ |
गातुमत्सु
gātumatsu |