Singular | Dual | Plural | |
Nominative |
गातुमत्
gātumat |
गातुमती
gātumatī |
गातुमन्ति
gātumanti |
Vocative |
गातुमत्
gātumat |
गातुमती
gātumatī |
गातुमन्ति
gātumanti |
Accusative |
गातुमत्
gātumat |
गातुमती
gātumatī |
गातुमन्ति
gātumanti |
Instrumental |
गातुमता
gātumatā |
गातुमद्भ्याम्
gātumadbhyām |
गातुमद्भिः
gātumadbhiḥ |
Dative |
गातुमते
gātumate |
गातुमद्भ्याम्
gātumadbhyām |
गातुमद्भ्यः
gātumadbhyaḥ |
Ablative |
गातुमतः
gātumataḥ |
गातुमद्भ्याम्
gātumadbhyām |
गातुमद्भ्यः
gātumadbhyaḥ |
Genitive |
गातुमतः
gātumataḥ |
गातुमतोः
gātumatoḥ |
गातुमताम्
gātumatām |
Locative |
गातुमति
gātumati |
गातुमतोः
gātumatoḥ |
गातुमत्सु
gātumatsu |