Singular | Dual | Plural | |
Nominativo |
गातुमत्
gātumat |
गातुमती
gātumatī |
गातुमन्ति
gātumanti |
Vocativo |
गातुमत्
gātumat |
गातुमती
gātumatī |
गातुमन्ति
gātumanti |
Acusativo |
गातुमत्
gātumat |
गातुमती
gātumatī |
गातुमन्ति
gātumanti |
Instrumental |
गातुमता
gātumatā |
गातुमद्भ्याम्
gātumadbhyām |
गातुमद्भिः
gātumadbhiḥ |
Dativo |
गातुमते
gātumate |
गातुमद्भ्याम्
gātumadbhyām |
गातुमद्भ्यः
gātumadbhyaḥ |
Ablativo |
गातुमतः
gātumataḥ |
गातुमद्भ्याम्
gātumadbhyām |
गातुमद्भ्यः
gātumadbhyaḥ |
Genitivo |
गातुमतः
gātumataḥ |
गातुमतोः
gātumatoḥ |
गातुमताम्
gātumatām |
Locativo |
गातुमति
gātumati |
गातुमतोः
gātumatoḥ |
गातुमत्सु
gātumatsu |