| Singular | Dual | Plural | |
| Nominative |
गातुवित्
gātuvit |
गातुविदौ
gātuvidau |
गातुविदः
gātuvidaḥ |
| Vocative |
गातुवित्
gātuvit |
गातुविदौ
gātuvidau |
गातुविदः
gātuvidaḥ |
| Accusative |
गातुविदम्
gātuvidam |
गातुविदौ
gātuvidau |
गातुविदः
gātuvidaḥ |
| Instrumental |
गातुविदा
gātuvidā |
गातुविद्भ्याम्
gātuvidbhyām |
गातुविद्भिः
gātuvidbhiḥ |
| Dative |
गातुविदे
gātuvide |
गातुविद्भ्याम्
gātuvidbhyām |
गातुविद्भ्यः
gātuvidbhyaḥ |
| Ablative |
गातुविदः
gātuvidaḥ |
गातुविद्भ्याम्
gātuvidbhyām |
गातुविद्भ्यः
gātuvidbhyaḥ |
| Genitive |
गातुविदः
gātuvidaḥ |
गातुविदोः
gātuvidoḥ |
गातुविदाम्
gātuvidām |
| Locative |
गातुविदि
gātuvidi |
गातुविदोः
gātuvidoḥ |
गातुवित्सु
gātuvitsu |