Singular | Dual | Plural | |
Nominativo |
गातुवित्
gātuvit |
गातुविदौ
gātuvidau |
गातुविदः
gātuvidaḥ |
Vocativo |
गातुवित्
gātuvit |
गातुविदौ
gātuvidau |
गातुविदः
gātuvidaḥ |
Acusativo |
गातुविदम्
gātuvidam |
गातुविदौ
gātuvidau |
गातुविदः
gātuvidaḥ |
Instrumental |
गातुविदा
gātuvidā |
गातुविद्भ्याम्
gātuvidbhyām |
गातुविद्भिः
gātuvidbhiḥ |
Dativo |
गातुविदे
gātuvide |
गातुविद्भ्याम्
gātuvidbhyām |
गातुविद्भ्यः
gātuvidbhyaḥ |
Ablativo |
गातुविदः
gātuvidaḥ |
गातुविद्भ्याम्
gātuvidbhyām |
गातुविद्भ्यः
gātuvidbhyaḥ |
Genitivo |
गातुविदः
gātuvidaḥ |
गातुविदोः
gātuvidoḥ |
गातुविदाम्
gātuvidām |
Locativo |
गातुविदि
gātuvidi |
गातुविदोः
gātuvidoḥ |
गातुवित्सु
gātuvitsu |