| Singular | Dual | Plural |
Nominative |
गात्रभङ्गा
gātrabhaṅgā
|
गात्रभङ्गे
gātrabhaṅge
|
गात्रभङ्गाः
gātrabhaṅgāḥ
|
Vocative |
गात्रभङ्गे
gātrabhaṅge
|
गात्रभङ्गे
gātrabhaṅge
|
गात्रभङ्गाः
gātrabhaṅgāḥ
|
Accusative |
गात्रभङ्गाम्
gātrabhaṅgām
|
गात्रभङ्गे
gātrabhaṅge
|
गात्रभङ्गाः
gātrabhaṅgāḥ
|
Instrumental |
गात्रभङ्गया
gātrabhaṅgayā
|
गात्रभङ्गाभ्याम्
gātrabhaṅgābhyām
|
गात्रभङ्गाभिः
gātrabhaṅgābhiḥ
|
Dative |
गात्रभङ्गायै
gātrabhaṅgāyai
|
गात्रभङ्गाभ्याम्
gātrabhaṅgābhyām
|
गात्रभङ्गाभ्यः
gātrabhaṅgābhyaḥ
|
Ablative |
गात्रभङ्गायाः
gātrabhaṅgāyāḥ
|
गात्रभङ्गाभ्याम्
gātrabhaṅgābhyām
|
गात्रभङ्गाभ्यः
gātrabhaṅgābhyaḥ
|
Genitive |
गात्रभङ्गायाः
gātrabhaṅgāyāḥ
|
गात्रभङ्गयोः
gātrabhaṅgayoḥ
|
गात्रभङ्गाणाम्
gātrabhaṅgāṇām
|
Locative |
गात्रभङ्गायाम्
gātrabhaṅgāyām
|
गात्रभङ्गयोः
gātrabhaṅgayoḥ
|
गात्रभङ्गासु
gātrabhaṅgāsu
|