| Singular | Dual | Plural |
Nominativo |
गात्रभङ्गा
gātrabhaṅgā
|
गात्रभङ्गे
gātrabhaṅge
|
गात्रभङ्गाः
gātrabhaṅgāḥ
|
Vocativo |
गात्रभङ्गे
gātrabhaṅge
|
गात्रभङ्गे
gātrabhaṅge
|
गात्रभङ्गाः
gātrabhaṅgāḥ
|
Acusativo |
गात्रभङ्गाम्
gātrabhaṅgām
|
गात्रभङ्गे
gātrabhaṅge
|
गात्रभङ्गाः
gātrabhaṅgāḥ
|
Instrumental |
गात्रभङ्गया
gātrabhaṅgayā
|
गात्रभङ्गाभ्याम्
gātrabhaṅgābhyām
|
गात्रभङ्गाभिः
gātrabhaṅgābhiḥ
|
Dativo |
गात्रभङ्गायै
gātrabhaṅgāyai
|
गात्रभङ्गाभ्याम्
gātrabhaṅgābhyām
|
गात्रभङ्गाभ्यः
gātrabhaṅgābhyaḥ
|
Ablativo |
गात्रभङ्गायाः
gātrabhaṅgāyāḥ
|
गात्रभङ्गाभ्याम्
gātrabhaṅgābhyām
|
गात्रभङ्गाभ्यः
gātrabhaṅgābhyaḥ
|
Genitivo |
गात्रभङ्गायाः
gātrabhaṅgāyāḥ
|
गात्रभङ्गयोः
gātrabhaṅgayoḥ
|
गात्रभङ्गाणाम्
gātrabhaṅgāṇām
|
Locativo |
गात्रभङ्गायाम्
gātrabhaṅgāyām
|
गात्रभङ्गयोः
gātrabhaṅgayoḥ
|
गात्रभङ्गासु
gātrabhaṅgāsu
|