Sanskrit tools

Sanskrit declension


Declension of गात्रभञ्जन gātrabhañjana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रभञ्जनम् gātrabhañjanam
गात्रभञ्जने gātrabhañjane
गात्रभञ्जनानि gātrabhañjanāni
Vocative गात्रभञ्जन gātrabhañjana
गात्रभञ्जने gātrabhañjane
गात्रभञ्जनानि gātrabhañjanāni
Accusative गात्रभञ्जनम् gātrabhañjanam
गात्रभञ्जने gātrabhañjane
गात्रभञ्जनानि gātrabhañjanāni
Instrumental गात्रभञ्जनेन gātrabhañjanena
गात्रभञ्जनाभ्याम् gātrabhañjanābhyām
गात्रभञ्जनैः gātrabhañjanaiḥ
Dative गात्रभञ्जनाय gātrabhañjanāya
गात्रभञ्जनाभ्याम् gātrabhañjanābhyām
गात्रभञ्जनेभ्यः gātrabhañjanebhyaḥ
Ablative गात्रभञ्जनात् gātrabhañjanāt
गात्रभञ्जनाभ्याम् gātrabhañjanābhyām
गात्रभञ्जनेभ्यः gātrabhañjanebhyaḥ
Genitive गात्रभञ्जनस्य gātrabhañjanasya
गात्रभञ्जनयोः gātrabhañjanayoḥ
गात्रभञ्जनानाम् gātrabhañjanānām
Locative गात्रभञ्जने gātrabhañjane
गात्रभञ्जनयोः gātrabhañjanayoḥ
गात्रभञ्जनेषु gātrabhañjaneṣu