| Singular | Dual | Plural |
Nominative |
गात्रभञ्जनम्
gātrabhañjanam
|
गात्रभञ्जने
gātrabhañjane
|
गात्रभञ्जनानि
gātrabhañjanāni
|
Vocative |
गात्रभञ्जन
gātrabhañjana
|
गात्रभञ्जने
gātrabhañjane
|
गात्रभञ्जनानि
gātrabhañjanāni
|
Accusative |
गात्रभञ्जनम्
gātrabhañjanam
|
गात्रभञ्जने
gātrabhañjane
|
गात्रभञ्जनानि
gātrabhañjanāni
|
Instrumental |
गात्रभञ्जनेन
gātrabhañjanena
|
गात्रभञ्जनाभ्याम्
gātrabhañjanābhyām
|
गात्रभञ्जनैः
gātrabhañjanaiḥ
|
Dative |
गात्रभञ्जनाय
gātrabhañjanāya
|
गात्रभञ्जनाभ्याम्
gātrabhañjanābhyām
|
गात्रभञ्जनेभ्यः
gātrabhañjanebhyaḥ
|
Ablative |
गात्रभञ्जनात्
gātrabhañjanāt
|
गात्रभञ्जनाभ्याम्
gātrabhañjanābhyām
|
गात्रभञ्जनेभ्यः
gātrabhañjanebhyaḥ
|
Genitive |
गात्रभञ्जनस्य
gātrabhañjanasya
|
गात्रभञ्जनयोः
gātrabhañjanayoḥ
|
गात्रभञ्जनानाम्
gātrabhañjanānām
|
Locative |
गात्रभञ्जने
gātrabhañjane
|
गात्रभञ्जनयोः
gātrabhañjanayoḥ
|
गात्रभञ्जनेषु
gātrabhañjaneṣu
|