Herramientas de sánscrito

Declinación del sánscrito


Declinación de गात्रभञ्जन gātrabhañjana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गात्रभञ्जनम् gātrabhañjanam
गात्रभञ्जने gātrabhañjane
गात्रभञ्जनानि gātrabhañjanāni
Vocativo गात्रभञ्जन gātrabhañjana
गात्रभञ्जने gātrabhañjane
गात्रभञ्जनानि gātrabhañjanāni
Acusativo गात्रभञ्जनम् gātrabhañjanam
गात्रभञ्जने gātrabhañjane
गात्रभञ्जनानि gātrabhañjanāni
Instrumental गात्रभञ्जनेन gātrabhañjanena
गात्रभञ्जनाभ्याम् gātrabhañjanābhyām
गात्रभञ्जनैः gātrabhañjanaiḥ
Dativo गात्रभञ्जनाय gātrabhañjanāya
गात्रभञ्जनाभ्याम् gātrabhañjanābhyām
गात्रभञ्जनेभ्यः gātrabhañjanebhyaḥ
Ablativo गात्रभञ्जनात् gātrabhañjanāt
गात्रभञ्जनाभ्याम् gātrabhañjanābhyām
गात्रभञ्जनेभ्यः gātrabhañjanebhyaḥ
Genitivo गात्रभञ्जनस्य gātrabhañjanasya
गात्रभञ्जनयोः gātrabhañjanayoḥ
गात्रभञ्जनानाम् gātrabhañjanānām
Locativo गात्रभञ्जने gātrabhañjane
गात्रभञ्जनयोः gātrabhañjanayoḥ
गात्रभञ्जनेषु gātrabhañjaneṣu