| Singular | Dual | Plural |
Nominative |
गात्रयष्टिः
gātrayaṣṭiḥ
|
गात्रयष्टी
gātrayaṣṭī
|
गात्रयष्टयः
gātrayaṣṭayaḥ
|
Vocative |
गात्रयष्टे
gātrayaṣṭe
|
गात्रयष्टी
gātrayaṣṭī
|
गात्रयष्टयः
gātrayaṣṭayaḥ
|
Accusative |
गात्रयष्टिम्
gātrayaṣṭim
|
गात्रयष्टी
gātrayaṣṭī
|
गात्रयष्टीन्
gātrayaṣṭīn
|
Instrumental |
गात्रयष्टिना
gātrayaṣṭinā
|
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām
|
गात्रयष्टिभिः
gātrayaṣṭibhiḥ
|
Dative |
गात्रयष्टये
gātrayaṣṭaye
|
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām
|
गात्रयष्टिभ्यः
gātrayaṣṭibhyaḥ
|
Ablative |
गात्रयष्टेः
gātrayaṣṭeḥ
|
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām
|
गात्रयष्टिभ्यः
gātrayaṣṭibhyaḥ
|
Genitive |
गात्रयष्टेः
gātrayaṣṭeḥ
|
गात्रयष्ट्योः
gātrayaṣṭyoḥ
|
गात्रयष्टीनाम्
gātrayaṣṭīnām
|
Locative |
गात्रयष्टौ
gātrayaṣṭau
|
गात्रयष्ट्योः
gātrayaṣṭyoḥ
|
गात्रयष्टिषु
gātrayaṣṭiṣu
|