| Singular | Dual | Plural |
Nominativo |
गात्रयष्टिः
gātrayaṣṭiḥ
|
गात्रयष्टी
gātrayaṣṭī
|
गात्रयष्टयः
gātrayaṣṭayaḥ
|
Vocativo |
गात्रयष्टे
gātrayaṣṭe
|
गात्रयष्टी
gātrayaṣṭī
|
गात्रयष्टयः
gātrayaṣṭayaḥ
|
Acusativo |
गात्रयष्टिम्
gātrayaṣṭim
|
गात्रयष्टी
gātrayaṣṭī
|
गात्रयष्टीन्
gātrayaṣṭīn
|
Instrumental |
गात्रयष्टिना
gātrayaṣṭinā
|
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām
|
गात्रयष्टिभिः
gātrayaṣṭibhiḥ
|
Dativo |
गात्रयष्टये
gātrayaṣṭaye
|
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām
|
गात्रयष्टिभ्यः
gātrayaṣṭibhyaḥ
|
Ablativo |
गात्रयष्टेः
gātrayaṣṭeḥ
|
गात्रयष्टिभ्याम्
gātrayaṣṭibhyām
|
गात्रयष्टिभ्यः
gātrayaṣṭibhyaḥ
|
Genitivo |
गात्रयष्टेः
gātrayaṣṭeḥ
|
गात्रयष्ट्योः
gātrayaṣṭyoḥ
|
गात्रयष्टीनाम्
gātrayaṣṭīnām
|
Locativo |
गात्रयष्टौ
gātrayaṣṭau
|
गात्रयष्ट्योः
gātrayaṣṭyoḥ
|
गात्रयष्टिषु
gātrayaṣṭiṣu
|