Sanskrit tools

Sanskrit declension


Declension of गात्रयुता gātrayutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रयुता gātrayutā
गात्रयुते gātrayute
गात्रयुताः gātrayutāḥ
Vocative गात्रयुते gātrayute
गात्रयुते gātrayute
गात्रयुताः gātrayutāḥ
Accusative गात्रयुताम् gātrayutām
गात्रयुते gātrayute
गात्रयुताः gātrayutāḥ
Instrumental गात्रयुतया gātrayutayā
गात्रयुताभ्याम् gātrayutābhyām
गात्रयुताभिः gātrayutābhiḥ
Dative गात्रयुतायै gātrayutāyai
गात्रयुताभ्याम् gātrayutābhyām
गात्रयुताभ्यः gātrayutābhyaḥ
Ablative गात्रयुतायाः gātrayutāyāḥ
गात्रयुताभ्याम् gātrayutābhyām
गात्रयुताभ्यः gātrayutābhyaḥ
Genitive गात्रयुतायाः gātrayutāyāḥ
गात्रयुतयोः gātrayutayoḥ
गात्रयुतानाम् gātrayutānām
Locative गात्रयुतायाम् gātrayutāyām
गात्रयुतयोः gātrayutayoḥ
गात्रयुतासु gātrayutāsu