| Singular | Dual | Plural |
Nominativo |
गात्रयुता
gātrayutā
|
गात्रयुते
gātrayute
|
गात्रयुताः
gātrayutāḥ
|
Vocativo |
गात्रयुते
gātrayute
|
गात्रयुते
gātrayute
|
गात्रयुताः
gātrayutāḥ
|
Acusativo |
गात्रयुताम्
gātrayutām
|
गात्रयुते
gātrayute
|
गात्रयुताः
gātrayutāḥ
|
Instrumental |
गात्रयुतया
gātrayutayā
|
गात्रयुताभ्याम्
gātrayutābhyām
|
गात्रयुताभिः
gātrayutābhiḥ
|
Dativo |
गात्रयुतायै
gātrayutāyai
|
गात्रयुताभ्याम्
gātrayutābhyām
|
गात्रयुताभ्यः
gātrayutābhyaḥ
|
Ablativo |
गात्रयुतायाः
gātrayutāyāḥ
|
गात्रयुताभ्याम्
gātrayutābhyām
|
गात्रयुताभ्यः
gātrayutābhyaḥ
|
Genitivo |
गात्रयुतायाः
gātrayutāyāḥ
|
गात्रयुतयोः
gātrayutayoḥ
|
गात्रयुतानाम्
gātrayutānām
|
Locativo |
गात्रयुतायाम्
gātrayutāyām
|
गात्रयुतयोः
gātrayutayoḥ
|
गात्रयुतासु
gātrayutāsu
|