Sanskrit tools

Sanskrit declension


Declension of गात्रलता gātralatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रलता gātralatā
गात्रलते gātralate
गात्रलताः gātralatāḥ
Vocative गात्रलते gātralate
गात्रलते gātralate
गात्रलताः gātralatāḥ
Accusative गात्रलताम् gātralatām
गात्रलते gātralate
गात्रलताः gātralatāḥ
Instrumental गात्रलतया gātralatayā
गात्रलताभ्याम् gātralatābhyām
गात्रलताभिः gātralatābhiḥ
Dative गात्रलतायै gātralatāyai
गात्रलताभ्याम् gātralatābhyām
गात्रलताभ्यः gātralatābhyaḥ
Ablative गात्रलतायाः gātralatāyāḥ
गात्रलताभ्याम् gātralatābhyām
गात्रलताभ्यः gātralatābhyaḥ
Genitive गात्रलतायाः gātralatāyāḥ
गात्रलतयोः gātralatayoḥ
गात्रलतानाम् gātralatānām
Locative गात्रलतायाम् gātralatāyām
गात्रलतयोः gātralatayoḥ
गात्रलतासु gātralatāsu