| Singular | Dual | Plural |
Nominativo |
गात्रलता
gātralatā
|
गात्रलते
gātralate
|
गात्रलताः
gātralatāḥ
|
Vocativo |
गात्रलते
gātralate
|
गात्रलते
gātralate
|
गात्रलताः
gātralatāḥ
|
Acusativo |
गात्रलताम्
gātralatām
|
गात्रलते
gātralate
|
गात्रलताः
gātralatāḥ
|
Instrumental |
गात्रलतया
gātralatayā
|
गात्रलताभ्याम्
gātralatābhyām
|
गात्रलताभिः
gātralatābhiḥ
|
Dativo |
गात्रलतायै
gātralatāyai
|
गात्रलताभ्याम्
gātralatābhyām
|
गात्रलताभ्यः
gātralatābhyaḥ
|
Ablativo |
गात्रलतायाः
gātralatāyāḥ
|
गात्रलताभ्याम्
gātralatābhyām
|
गात्रलताभ्यः
gātralatābhyaḥ
|
Genitivo |
गात्रलतायाः
gātralatāyāḥ
|
गात्रलतयोः
gātralatayoḥ
|
गात्रलतानाम्
gātralatānām
|
Locativo |
गात्रलतायाम्
gātralatāyām
|
गात्रलतयोः
gātralatayoḥ
|
गात्रलतासु
gātralatāsu
|