Sanskrit tools

Sanskrit declension


Declension of गात्रविन्द gātravinda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रविन्दः gātravindaḥ
गात्रविन्दौ gātravindau
गात्रविन्दाः gātravindāḥ
Vocative गात्रविन्द gātravinda
गात्रविन्दौ gātravindau
गात्रविन्दाः gātravindāḥ
Accusative गात्रविन्दम् gātravindam
गात्रविन्दौ gātravindau
गात्रविन्दान् gātravindān
Instrumental गात्रविन्देन gātravindena
गात्रविन्दाभ्याम् gātravindābhyām
गात्रविन्दैः gātravindaiḥ
Dative गात्रविन्दाय gātravindāya
गात्रविन्दाभ्याम् gātravindābhyām
गात्रविन्देभ्यः gātravindebhyaḥ
Ablative गात्रविन्दात् gātravindāt
गात्रविन्दाभ्याम् gātravindābhyām
गात्रविन्देभ्यः gātravindebhyaḥ
Genitive गात्रविन्दस्य gātravindasya
गात्रविन्दयोः gātravindayoḥ
गात्रविन्दानाम् gātravindānām
Locative गात्रविन्दे gātravinde
गात्रविन्दयोः gātravindayoḥ
गात्रविन्देषु gātravindeṣu