Herramientas de sánscrito

Declinación del sánscrito


Declinación de गात्रविन्द gātravinda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गात्रविन्दः gātravindaḥ
गात्रविन्दौ gātravindau
गात्रविन्दाः gātravindāḥ
Vocativo गात्रविन्द gātravinda
गात्रविन्दौ gātravindau
गात्रविन्दाः gātravindāḥ
Acusativo गात्रविन्दम् gātravindam
गात्रविन्दौ gātravindau
गात्रविन्दान् gātravindān
Instrumental गात्रविन्देन gātravindena
गात्रविन्दाभ्याम् gātravindābhyām
गात्रविन्दैः gātravindaiḥ
Dativo गात्रविन्दाय gātravindāya
गात्रविन्दाभ्याम् gātravindābhyām
गात्रविन्देभ्यः gātravindebhyaḥ
Ablativo गात्रविन्दात् gātravindāt
गात्रविन्दाभ्याम् gātravindābhyām
गात्रविन्देभ्यः gātravindebhyaḥ
Genitivo गात्रविन्दस्य gātravindasya
गात्रविन्दयोः gātravindayoḥ
गात्रविन्दानाम् gātravindānām
Locativo गात्रविन्दे gātravinde
गात्रविन्दयोः gātravindayoḥ
गात्रविन्देषु gātravindeṣu