| Singular | Dual | Plural |
Nominative |
गात्रवेष्टनम्
gātraveṣṭanam
|
गात्रवेष्टने
gātraveṣṭane
|
गात्रवेष्टनानि
gātraveṣṭanāni
|
Vocative |
गात्रवेष्टन
gātraveṣṭana
|
गात्रवेष्टने
gātraveṣṭane
|
गात्रवेष्टनानि
gātraveṣṭanāni
|
Accusative |
गात्रवेष्टनम्
gātraveṣṭanam
|
गात्रवेष्टने
gātraveṣṭane
|
गात्रवेष्टनानि
gātraveṣṭanāni
|
Instrumental |
गात्रवेष्टनेन
gātraveṣṭanena
|
गात्रवेष्टनाभ्याम्
gātraveṣṭanābhyām
|
गात्रवेष्टनैः
gātraveṣṭanaiḥ
|
Dative |
गात्रवेष्टनाय
gātraveṣṭanāya
|
गात्रवेष्टनाभ्याम्
gātraveṣṭanābhyām
|
गात्रवेष्टनेभ्यः
gātraveṣṭanebhyaḥ
|
Ablative |
गात्रवेष्टनात्
gātraveṣṭanāt
|
गात्रवेष्टनाभ्याम्
gātraveṣṭanābhyām
|
गात्रवेष्टनेभ्यः
gātraveṣṭanebhyaḥ
|
Genitive |
गात्रवेष्टनस्य
gātraveṣṭanasya
|
गात्रवेष्टनयोः
gātraveṣṭanayoḥ
|
गात्रवेष्टनानाम्
gātraveṣṭanānām
|
Locative |
गात्रवेष्टने
gātraveṣṭane
|
गात्रवेष्टनयोः
gātraveṣṭanayoḥ
|
गात्रवेष्टनेषु
gātraveṣṭaneṣu
|