Sanskrit tools

Sanskrit declension


Declension of गात्रवेष्टन gātraveṣṭana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रवेष्टनम् gātraveṣṭanam
गात्रवेष्टने gātraveṣṭane
गात्रवेष्टनानि gātraveṣṭanāni
Vocative गात्रवेष्टन gātraveṣṭana
गात्रवेष्टने gātraveṣṭane
गात्रवेष्टनानि gātraveṣṭanāni
Accusative गात्रवेष्टनम् gātraveṣṭanam
गात्रवेष्टने gātraveṣṭane
गात्रवेष्टनानि gātraveṣṭanāni
Instrumental गात्रवेष्टनेन gātraveṣṭanena
गात्रवेष्टनाभ्याम् gātraveṣṭanābhyām
गात्रवेष्टनैः gātraveṣṭanaiḥ
Dative गात्रवेष्टनाय gātraveṣṭanāya
गात्रवेष्टनाभ्याम् gātraveṣṭanābhyām
गात्रवेष्टनेभ्यः gātraveṣṭanebhyaḥ
Ablative गात्रवेष्टनात् gātraveṣṭanāt
गात्रवेष्टनाभ्याम् gātraveṣṭanābhyām
गात्रवेष्टनेभ्यः gātraveṣṭanebhyaḥ
Genitive गात्रवेष्टनस्य gātraveṣṭanasya
गात्रवेष्टनयोः gātraveṣṭanayoḥ
गात्रवेष्टनानाम् gātraveṣṭanānām
Locative गात्रवेष्टने gātraveṣṭane
गात्रवेष्टनयोः gātraveṣṭanayoḥ
गात्रवेष्टनेषु gātraveṣṭaneṣu