Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गात्रवेष्टन gātraveṣṭana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गात्रवेष्टनम् gātraveṣṭanam
गात्रवेष्टने gātraveṣṭane
गात्रवेष्टनानि gātraveṣṭanāni
Vocativo गात्रवेष्टन gātraveṣṭana
गात्रवेष्टने gātraveṣṭane
गात्रवेष्टनानि gātraveṣṭanāni
Acusativo गात्रवेष्टनम् gātraveṣṭanam
गात्रवेष्टने gātraveṣṭane
गात्रवेष्टनानि gātraveṣṭanāni
Instrumental गात्रवेष्टनेन gātraveṣṭanena
गात्रवेष्टनाभ्याम् gātraveṣṭanābhyām
गात्रवेष्टनैः gātraveṣṭanaiḥ
Dativo गात्रवेष्टनाय gātraveṣṭanāya
गात्रवेष्टनाभ्याम् gātraveṣṭanābhyām
गात्रवेष्टनेभ्यः gātraveṣṭanebhyaḥ
Ablativo गात्रवेष्टनात् gātraveṣṭanāt
गात्रवेष्टनाभ्याम् gātraveṣṭanābhyām
गात्रवेष्टनेभ्यः gātraveṣṭanebhyaḥ
Genitivo गात्रवेष्टनस्य gātraveṣṭanasya
गात्रवेष्टनयोः gātraveṣṭanayoḥ
गात्रवेष्टनानाम् gātraveṣṭanānām
Locativo गात्रवेष्टने gātraveṣṭane
गात्रवेष्टनयोः gātraveṣṭanayoḥ
गात्रवेष्टनेषु gātraveṣṭaneṣu