Sanskrit tools

Sanskrit declension


Declension of गात्रशोषणा gātraśoṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रशोषणा gātraśoṣaṇā
गात्रशोषणे gātraśoṣaṇe
गात्रशोषणाः gātraśoṣaṇāḥ
Vocative गात्रशोषणे gātraśoṣaṇe
गात्रशोषणे gātraśoṣaṇe
गात्रशोषणाः gātraśoṣaṇāḥ
Accusative गात्रशोषणाम् gātraśoṣaṇām
गात्रशोषणे gātraśoṣaṇe
गात्रशोषणाः gātraśoṣaṇāḥ
Instrumental गात्रशोषणया gātraśoṣaṇayā
गात्रशोषणाभ्याम् gātraśoṣaṇābhyām
गात्रशोषणाभिः gātraśoṣaṇābhiḥ
Dative गात्रशोषणायै gātraśoṣaṇāyai
गात्रशोषणाभ्याम् gātraśoṣaṇābhyām
गात्रशोषणाभ्यः gātraśoṣaṇābhyaḥ
Ablative गात्रशोषणायाः gātraśoṣaṇāyāḥ
गात्रशोषणाभ्याम् gātraśoṣaṇābhyām
गात्रशोषणाभ्यः gātraśoṣaṇābhyaḥ
Genitive गात्रशोषणायाः gātraśoṣaṇāyāḥ
गात्रशोषणयोः gātraśoṣaṇayoḥ
गात्रशोषणानाम् gātraśoṣaṇānām
Locative गात्रशोषणायाम् gātraśoṣaṇāyām
गात्रशोषणयोः gātraśoṣaṇayoḥ
गात्रशोषणासु gātraśoṣaṇāsu