| Singular | Dual | Plural |
Nominativo |
गात्रशोषणा
gātraśoṣaṇā
|
गात्रशोषणे
gātraśoṣaṇe
|
गात्रशोषणाः
gātraśoṣaṇāḥ
|
Vocativo |
गात्रशोषणे
gātraśoṣaṇe
|
गात्रशोषणे
gātraśoṣaṇe
|
गात्रशोषणाः
gātraśoṣaṇāḥ
|
Acusativo |
गात्रशोषणाम्
gātraśoṣaṇām
|
गात्रशोषणे
gātraśoṣaṇe
|
गात्रशोषणाः
gātraśoṣaṇāḥ
|
Instrumental |
गात्रशोषणया
gātraśoṣaṇayā
|
गात्रशोषणाभ्याम्
gātraśoṣaṇābhyām
|
गात्रशोषणाभिः
gātraśoṣaṇābhiḥ
|
Dativo |
गात्रशोषणायै
gātraśoṣaṇāyai
|
गात्रशोषणाभ्याम्
gātraśoṣaṇābhyām
|
गात्रशोषणाभ्यः
gātraśoṣaṇābhyaḥ
|
Ablativo |
गात्रशोषणायाः
gātraśoṣaṇāyāḥ
|
गात्रशोषणाभ्याम्
gātraśoṣaṇābhyām
|
गात्रशोषणाभ्यः
gātraśoṣaṇābhyaḥ
|
Genitivo |
गात्रशोषणायाः
gātraśoṣaṇāyāḥ
|
गात्रशोषणयोः
gātraśoṣaṇayoḥ
|
गात्रशोषणानाम्
gātraśoṣaṇānām
|
Locativo |
गात्रशोषणायाम्
gātraśoṣaṇāyām
|
गात्रशोषणयोः
gātraśoṣaṇayoḥ
|
गात्रशोषणासु
gātraśoṣaṇāsu
|