| Singular | Dual | Plural |
Nominative |
गात्रानुलेपनी
gātrānulepanī
|
गात्रानुलेपन्यौ
gātrānulepanyau
|
गात्रानुलेपन्यः
gātrānulepanyaḥ
|
Vocative |
गात्रानुलेपनि
gātrānulepani
|
गात्रानुलेपन्यौ
gātrānulepanyau
|
गात्रानुलेपन्यः
gātrānulepanyaḥ
|
Accusative |
गात्रानुलेपनीम्
gātrānulepanīm
|
गात्रानुलेपन्यौ
gātrānulepanyau
|
गात्रानुलेपनीः
gātrānulepanīḥ
|
Instrumental |
गात्रानुलेपन्या
gātrānulepanyā
|
गात्रानुलेपनीभ्याम्
gātrānulepanībhyām
|
गात्रानुलेपनीभिः
gātrānulepanībhiḥ
|
Dative |
गात्रानुलेपन्यै
gātrānulepanyai
|
गात्रानुलेपनीभ्याम्
gātrānulepanībhyām
|
गात्रानुलेपनीभ्यः
gātrānulepanībhyaḥ
|
Ablative |
गात्रानुलेपन्याः
gātrānulepanyāḥ
|
गात्रानुलेपनीभ्याम्
gātrānulepanībhyām
|
गात्रानुलेपनीभ्यः
gātrānulepanībhyaḥ
|
Genitive |
गात्रानुलेपन्याः
gātrānulepanyāḥ
|
गात्रानुलेपन्योः
gātrānulepanyoḥ
|
गात्रानुलेपनीनाम्
gātrānulepanīnām
|
Locative |
गात्रानुलेपन्याम्
gātrānulepanyām
|
गात्रानुलेपन्योः
gātrānulepanyoḥ
|
गात्रानुलेपनीषु
gātrānulepanīṣu
|