Singular | Dual | Plural | |
Nominative |
गात्रकम्
gātrakam |
गात्रके
gātrake |
गात्रकाणि
gātrakāṇi |
Vocative |
गात्रक
gātraka |
गात्रके
gātrake |
गात्रकाणि
gātrakāṇi |
Accusative |
गात्रकम्
gātrakam |
गात्रके
gātrake |
गात्रकाणि
gātrakāṇi |
Instrumental |
गात्रकेण
gātrakeṇa |
गात्रकाभ्याम्
gātrakābhyām |
गात्रकैः
gātrakaiḥ |
Dative |
गात्रकाय
gātrakāya |
गात्रकाभ्याम्
gātrakābhyām |
गात्रकेभ्यः
gātrakebhyaḥ |
Ablative |
गात्रकात्
gātrakāt |
गात्रकाभ्याम्
gātrakābhyām |
गात्रकेभ्यः
gātrakebhyaḥ |
Genitive |
गात्रकस्य
gātrakasya |
गात्रकयोः
gātrakayoḥ |
गात्रकाणाम्
gātrakāṇām |
Locative |
गात्रके
gātrake |
गात्रकयोः
gātrakayoḥ |
गात्रकेषु
gātrakeṣu |