Singular | Dual | Plural | |
Nominativo |
गात्रकम्
gātrakam |
गात्रके
gātrake |
गात्रकाणि
gātrakāṇi |
Vocativo |
गात्रक
gātraka |
गात्रके
gātrake |
गात्रकाणि
gātrakāṇi |
Acusativo |
गात्रकम्
gātrakam |
गात्रके
gātrake |
गात्रकाणि
gātrakāṇi |
Instrumental |
गात्रकेण
gātrakeṇa |
गात्रकाभ्याम्
gātrakābhyām |
गात्रकैः
gātrakaiḥ |
Dativo |
गात्रकाय
gātrakāya |
गात्रकाभ्याम्
gātrakābhyām |
गात्रकेभ्यः
gātrakebhyaḥ |
Ablativo |
गात्रकात्
gātrakāt |
गात्रकाभ्याम्
gātrakābhyām |
गात्रकेभ्यः
gātrakebhyaḥ |
Genitivo |
गात्रकस्य
gātrakasya |
गात्रकयोः
gātrakayoḥ |
गात्रकाणाम्
gātrakāṇām |
Locativo |
गात्रके
gātrake |
गात्रकयोः
gātrakayoḥ |
गात्रकेषु
gātrakeṣu |