Sanskrit tools

Sanskrit declension


Declension of गात्रिकाबन्ध gātrikābandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गात्रिकाबन्धः gātrikābandhaḥ
गात्रिकाबन्धौ gātrikābandhau
गात्रिकाबन्धाः gātrikābandhāḥ
Vocative गात्रिकाबन्ध gātrikābandha
गात्रिकाबन्धौ gātrikābandhau
गात्रिकाबन्धाः gātrikābandhāḥ
Accusative गात्रिकाबन्धम् gātrikābandham
गात्रिकाबन्धौ gātrikābandhau
गात्रिकाबन्धान् gātrikābandhān
Instrumental गात्रिकाबन्धेन gātrikābandhena
गात्रिकाबन्धाभ्याम् gātrikābandhābhyām
गात्रिकाबन्धैः gātrikābandhaiḥ
Dative गात्रिकाबन्धाय gātrikābandhāya
गात्रिकाबन्धाभ्याम् gātrikābandhābhyām
गात्रिकाबन्धेभ्यः gātrikābandhebhyaḥ
Ablative गात्रिकाबन्धात् gātrikābandhāt
गात्रिकाबन्धाभ्याम् gātrikābandhābhyām
गात्रिकाबन्धेभ्यः gātrikābandhebhyaḥ
Genitive गात्रिकाबन्धस्य gātrikābandhasya
गात्रिकाबन्धयोः gātrikābandhayoḥ
गात्रिकाबन्धानाम् gātrikābandhānām
Locative गात्रिकाबन्धे gātrikābandhe
गात्रिकाबन्धयोः gātrikābandhayoḥ
गात्रिकाबन्धेषु gātrikābandheṣu