| Singular | Dual | Plural |
Nominative |
गात्रिकाबन्धः
gātrikābandhaḥ
|
गात्रिकाबन्धौ
gātrikābandhau
|
गात्रिकाबन्धाः
gātrikābandhāḥ
|
Vocative |
गात्रिकाबन्ध
gātrikābandha
|
गात्रिकाबन्धौ
gātrikābandhau
|
गात्रिकाबन्धाः
gātrikābandhāḥ
|
Accusative |
गात्रिकाबन्धम्
gātrikābandham
|
गात्रिकाबन्धौ
gātrikābandhau
|
गात्रिकाबन्धान्
gātrikābandhān
|
Instrumental |
गात्रिकाबन्धेन
gātrikābandhena
|
गात्रिकाबन्धाभ्याम्
gātrikābandhābhyām
|
गात्रिकाबन्धैः
gātrikābandhaiḥ
|
Dative |
गात्रिकाबन्धाय
gātrikābandhāya
|
गात्रिकाबन्धाभ्याम्
gātrikābandhābhyām
|
गात्रिकाबन्धेभ्यः
gātrikābandhebhyaḥ
|
Ablative |
गात्रिकाबन्धात्
gātrikābandhāt
|
गात्रिकाबन्धाभ्याम्
gātrikābandhābhyām
|
गात्रिकाबन्धेभ्यः
gātrikābandhebhyaḥ
|
Genitive |
गात्रिकाबन्धस्य
gātrikābandhasya
|
गात्रिकाबन्धयोः
gātrikābandhayoḥ
|
गात्रिकाबन्धानाम्
gātrikābandhānām
|
Locative |
गात्रिकाबन्धे
gātrikābandhe
|
गात्रिकाबन्धयोः
gātrikābandhayoḥ
|
गात्रिकाबन्धेषु
gātrikābandheṣu
|