Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गात्रिकाबन्ध gātrikābandha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गात्रिकाबन्धः gātrikābandhaḥ
गात्रिकाबन्धौ gātrikābandhau
गात्रिकाबन्धाः gātrikābandhāḥ
Vocativo गात्रिकाबन्ध gātrikābandha
गात्रिकाबन्धौ gātrikābandhau
गात्रिकाबन्धाः gātrikābandhāḥ
Acusativo गात्रिकाबन्धम् gātrikābandham
गात्रिकाबन्धौ gātrikābandhau
गात्रिकाबन्धान् gātrikābandhān
Instrumental गात्रिकाबन्धेन gātrikābandhena
गात्रिकाबन्धाभ्याम् gātrikābandhābhyām
गात्रिकाबन्धैः gātrikābandhaiḥ
Dativo गात्रिकाबन्धाय gātrikābandhāya
गात्रिकाबन्धाभ्याम् gātrikābandhābhyām
गात्रिकाबन्धेभ्यः gātrikābandhebhyaḥ
Ablativo गात्रिकाबन्धात् gātrikābandhāt
गात्रिकाबन्धाभ्याम् gātrikābandhābhyām
गात्रिकाबन्धेभ्यः gātrikābandhebhyaḥ
Genitivo गात्रिकाबन्धस्य gātrikābandhasya
गात्रिकाबन्धयोः gātrikābandhayoḥ
गात्रिकाबन्धानाम् gātrikābandhānām
Locativo गात्रिकाबन्धे gātrikābandhe
गात्रिकाबन्धयोः gātrikābandhayoḥ
गात्रिकाबन्धेषु gātrikābandheṣu