Sanskrit tools

Sanskrit declension


Declension of गातव्या gātavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गातव्या gātavyā
गातव्ये gātavye
गातव्याः gātavyāḥ
Vocative गातव्ये gātavye
गातव्ये gātavye
गातव्याः gātavyāḥ
Accusative गातव्याम् gātavyām
गातव्ये gātavye
गातव्याः gātavyāḥ
Instrumental गातव्यया gātavyayā
गातव्याभ्याम् gātavyābhyām
गातव्याभिः gātavyābhiḥ
Dative गातव्यायै gātavyāyai
गातव्याभ्याम् gātavyābhyām
गातव्याभ्यः gātavyābhyaḥ
Ablative गातव्यायाः gātavyāyāḥ
गातव्याभ्याम् gātavyābhyām
गातव्याभ्यः gātavyābhyaḥ
Genitive गातव्यायाः gātavyāyāḥ
गातव्ययोः gātavyayoḥ
गातव्यानाम् gātavyānām
Locative गातव्यायाम् gātavyāyām
गातव्ययोः gātavyayoḥ
गातव्यासु gātavyāsu