Singular | Dual | Plural | |
Nominative |
गातव्या
gātavyā |
गातव्ये
gātavye |
गातव्याः
gātavyāḥ |
Vocative |
गातव्ये
gātavye |
गातव्ये
gātavye |
गातव्याः
gātavyāḥ |
Accusative |
गातव्याम्
gātavyām |
गातव्ये
gātavye |
गातव्याः
gātavyāḥ |
Instrumental |
गातव्यया
gātavyayā |
गातव्याभ्याम्
gātavyābhyām |
गातव्याभिः
gātavyābhiḥ |
Dative |
गातव्यायै
gātavyāyai |
गातव्याभ्याम्
gātavyābhyām |
गातव्याभ्यः
gātavyābhyaḥ |
Ablative |
गातव्यायाः
gātavyāyāḥ |
गातव्याभ्याम्
gātavyābhyām |
गातव्याभ्यः
gātavyābhyaḥ |
Genitive |
गातव्यायाः
gātavyāyāḥ |
गातव्ययोः
gātavyayoḥ |
गातव्यानाम्
gātavyānām |
Locative |
गातव्यायाम्
gātavyāyām |
गातव्ययोः
gātavyayoḥ |
गातव्यासु
gātavyāsu |