Singular | Dual | Plural | |
Nominativo |
गातव्या
gātavyā |
गातव्ये
gātavye |
गातव्याः
gātavyāḥ |
Vocativo |
गातव्ये
gātavye |
गातव्ये
gātavye |
गातव्याः
gātavyāḥ |
Acusativo |
गातव्याम्
gātavyām |
गातव्ये
gātavye |
गातव्याः
gātavyāḥ |
Instrumental |
गातव्यया
gātavyayā |
गातव्याभ्याम्
gātavyābhyām |
गातव्याभिः
gātavyābhiḥ |
Dativo |
गातव्यायै
gātavyāyai |
गातव्याभ्याम्
gātavyābhyām |
गातव्याभ्यः
gātavyābhyaḥ |
Ablativo |
गातव्यायाः
gātavyāyāḥ |
गातव्याभ्याम्
gātavyābhyām |
गातव्याभ्यः
gātavyābhyaḥ |
Genitivo |
गातव्यायाः
gātavyāyāḥ |
गातव्ययोः
gātavyayoḥ |
गातव्यानाम्
gātavyānām |
Locativo |
गातव्यायाम्
gātavyāyām |
गातव्ययोः
gātavyayoḥ |
गातव्यासु
gātavyāsu |